Go To Mantra

त्वं हि सो॑म व॒र्धय॑न्त्सु॒तो मदा॑य॒ भूर्ण॑ये । वृष॑न्त्स्तो॒तार॑मू॒तये॑ ॥

English Transliteration

tvaṁ hi soma vardhayan suto madāya bhūrṇaye | vṛṣan stotāram ūtaye ||

Pad Path

त्वम् । हि । सो॒म॒ । व॒र्धय॑न् । सु॒तः । मदा॑य । भूर्ण॑ये । वृष॑न् । स्तो॒तार॑म् । ऊ॒तये॑ ॥ ९.५१.४

Rigveda » Mandal:9» Sukta:51» Mantra:4 | Ashtak:7» Adhyay:1» Varga:8» Mantra:4 | Mandal:9» Anuvak:2» Mantra:4


Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! (त्वं हि) आप जब (सुतः) विद्वानों द्वारा साक्षात्कार किये जाते हैं, तो (मदाय) आनन्द के लिये और (भूर्णये) दक्षता के लिये तथा (ऊतये) रक्षा के लिये (स्तोतारम्) उपासक को (वर्धयन्) समृद्ध बनाते हुए (वृषन्) सब कामनाओं को पूर्ण करते हैं ॥४॥
Connotation: - सर्वोपरि नीति और व्यवहारकुशलता की नीति एकमात्र परमात्मा द्वारा उपदिष्ट वेदों से ही मिल सकती है, अन्यत्र नहीं ॥४॥
Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! (त्वं हि) त्वं यदा (सुतः) विद्वद्भिः साक्षात्कृतो भवसि तदा (मदाय) आनन्दाय (भूर्णये) दाक्ष्याय   (ऊतये) रक्षायै च (स्तोतारम्) उपासकं (वर्धयन्) समृद्धयन् (वृषन्) सर्वान् कामान् पूरयसि ॥४॥